Anuradha Paudwal - Бхагавадгита на санскрите - текст песни, слова, перевод, видео

Исполнитель: Anuradha Paudwal

Название песни: Бхагавадгита на санскрите

Дата добавления: 03.11.2022 | 07:40:03

Просмотров: 3

0 - текст верный

0 - текст неверный

Ознакомьтесь с текстом песни Anuradha Paudwal - Бхагавадгита на санскрите

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
Svajanaṃ hi kathaṃ haatvā sukhinaḥ syāma mādhava || (1.37)
māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya || (1.01)


Yadyapyete na paśyanti lobhopahatacetasaḥ |
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
kulakshayakṛtaṃ doṣaṃ mitradrohe ca pātakam || (1.38)
ācāryamupasaṃgamya rājā vacanamabravīt || (1.02)


kathaṃ na jonyamasmābhiḥ pāpādasmānnnivartitum |
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm |
Kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || (1.39)
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || (1.03)


Kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ |
atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
Dharme naṣe kulaṃ kṛtsnam adharmo 'bhibhavatyuta || (1.40)
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || (1.04)


Adharmābhibhavātkṛa praduṣyanti kulastriyaḥ |
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
Strīsu duṣāāsu vārṣeya jāyate varṇasaṃkaraḥ || (1.41)
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ || (1.05)


Saṃkaro narakāyaiva kulaghnānāṃ kulasya ca |
yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
Patanti Pitaro Hyeṣāṃ Luptapiḍodakriyāḥ || (1.42)
saubhadro draupadeyāśca sarva eva mahārathāḥ || (1.06)


Doṣairetaiḥ kulaghnānāṃ varṇasaṃkarararakaiḥ |
asmākaṃ tu viśiṣṭā ye tānnibodha dvij' ottama |
Utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || (1.43)
nāyakā mama sainyasya saṃjñ' ārthaṃ tānbravīmi te || (1.07)


Utsannakuladharmāṇāṃ Manuṣyāṇāṃ Janārdana |
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ |
narake niyataṃ vāso bhavatītyanuśruma || (1.44)
aśvatthāmā vikaraṇaśca saumadattir jayadrathaḥ || (1.08)


Aho Bata Mahat Pāpaṃ Kartuṃ vyavasitā vayam |
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
Яд Раджья-сукха-Лобхена Ханантуха Сваджанам Удататах || (1.45)
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || (1.09)


Яди Мамапратикарамашастр -Шастрапанайайа |
aparyāptaṃ tadasmākaṃ balaṃ bhīṣm' ābhirakṣitam |
Дхартарашра Ране Ханьустанм Кхематара -бхавет || (1.46)
paryāptaṃ tvidameteṣāṃ balaṃ bhīm' ābhirakṣitam || (1.10)


Evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
Висджья Санара-Капа-Шока-са-вьяна-манасах || (1.47)
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || (1.11)

tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinady' occaiḥ śaṅkhaṃ dadhmau pratāpavān || (1.12)

tataḥ śaṅkhāśca bheryaśca paṇav' ānakagomukhāḥ |
sahas'aiv'ābhyahanyanta sa śabdastumulo'bhavat || (1.13)

tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaś c'aiva divyau śaṅkhau pradaghmatuḥ || (1.14)

pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || (1.15)

anaṃtavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || (1.16)

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || (1.17)

drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || (1.18)

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || (1.19)

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ || (1.20)

hṛṣīkeśaṃ tadā vākyamidamāha mahīpate |

senayorubhayormadhye rathaṃ sthāpaya me'cyuta || (1.21)

yāvadetānnirikṣe'haṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame || (1.22)

yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || (1.23)

evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam || (1.24)

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitānsamavetānkurūniti || (1.25)

tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān |
ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā || (1.26)

śvaśurānsuhṛdaścaiva senayorubhayorapi |
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || (1.27)

kṛpayā parayāviṣṭo viṣīdannidamabravīt |

dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || (1.28)

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuśca śarīre me romaharṣaśca jāyate || (1.29)

gāṇḍīvaṃ straṃsate hastāttvakcaiva paridahyate |
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || (1.30)

nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo'nupaśyāmi hatvā svajanamāhave || (1.31)

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || (1.32)

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || (1.33)

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || (1.34)

etānna hantumicchāmi ghnato'pi madhusūdana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || (1.35)

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājanārdana |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ || (1.36)

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || (1.37)

yadyapyete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || (1.38)

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || (1.39)

kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnam adharmo' bhibhavatyuta || (1.40)

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ || (1.41)

saṃkaro narakāyaiva kulaghnānāṃ kulasya ca |
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || (1.42)

doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || (1.43)

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
narake niyataṃ vāso bhavatītyanuśuśruma || (1.44)

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam |
yad rājya-sukha-lobhena hantuṃ svajanam udyatāḥ || (1.45)

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || (1.46)

evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ || (1.47)
Смотрите так же

Anuradha Paudwal - Om Jai Lakshmi

Anuradha Paudwal - Gayatri Mantra

Anuradha Paudwal - Бхагават Гита Glava13

Anuradha Paudwal - SHIVA Sahasranama

Anuradha Paudwal - Бхагават Гита Glava11

Все тексты Anuradha Paudwal >>>