Шива стути - Шива манаса пуджа - текст песни, слова, перевод, видео

Исполнитель: Шива стути

Название песни: Шива манаса пуджа

Дата добавления: 15.02.2023 | 10:12:11

Просмотров: 6

0 - текст верный

0 - текст неверный

Ознакомьтесь с текстом песни Шива стути - Шива манаса пуджа

ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ
Ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ
nānāratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam |
nānānaratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam |
jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
Jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
dīpaṁ deva dayānidhe paśupate hṛtkalpitaṁ gṛhyatām || 1||
dīpaṁ deva dayānidhe palection hṛtkalpitaṁ gṛhyatām || 1 ||


Преподношу Тебе в мыслях асану, прохладную воду и божественные одежды,
I present to you in my thoughts asana, cool water and divine clothes,
Преподношу разнообразные украшения, мускус, смешанный с сандаловой пастой.
I present a variety of jewelry, musk mixed with sandalwood paste.
Жасмин и чампаку вместе с листьями бильвы, цветы и благовония, светильник,
Jasmine and champakak along with bilva leaves, flowers and incense, lamp,
Созданные в моем сердце, прими, о Господь Пашупати, Преисполненный сострадания!
Created in my heart, accept, O Lord of Pashupati, full of compassion!


sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ
sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ
bhakśyaṁ pañcavidhaṁ payodadhiyutaṁ rambhāphalaṁ pānakam |
bhakáyaṁ pañcavidhaṁ Payodadhiyutaṁ rambhāphalaṁ pānakam |
śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ
śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ
tāmbūlaṁ manasā mayā viracitaṁ bhaktyā prabho svīkuru || 2||
Tāmbūlaṁ manasā Mayā viracitaṁ bhaktyā prabho svīkuru || 2 ||


В богато украшенной девятью драгоценными камнями чаше подношу сладкий рис с гхи,
In a richly decorated with nine precious stones, I am more likely to bring a sweet rice from a ghee,
Пять видов угощения из молока и дахи, сок из плода рамбха,
Five types of treats from milk and dahi, juice from the fetus of Rambha,
Блюдо из овощей, воду, блестящий сахар, похожий на камфору, бетель -
A dish of vegetables, water, shiny sugar similar to camphor, Betel -
Все это я создал в своем уме с любовью [к Тебе], о Господь!
I created all this in my mind with love [to you], oh Lord!


chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalam
Chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalam
vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā |
vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā |
sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyetatsamastaṁ mayā
sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyettsamastaṁ Mayā
saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho || 3||
saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho || 3 ||


Балдахин, опахало из двух хвостов яка, веер, чистое зеркало, искусную игру на вине,
A canopy, a fan of two tails, a fan, a clean mirror, a skillful game at wine,
Бхери, мриданге, кахале, песни и танец предлагаю Тебе,
Bheri, Mridang, Kahala, Songs and Dance I offer you,
Простираюсь всем телом, складываю разнообразнейшие стотры -
I stretch with my whole body, fold the diverse reinforcements -
Все это создаю для Тебя в своем уме, прими же это поклонение, о Господь!
I create all this for you in my mind, but accept this worship, oh the Lord!


ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṁ gṛhaṁ
ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṁ gṛhaṁ
pūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ |
pūjā te viṣayopabhogaraacanā nidrā samādhisthitiḥ |
sañcāraḥ padayoḥ pradakśiṇavidhiḥ stotrāṇi sarvā giro
sañcāraḥ padayoḥ pradakśiṇavidhiḥ stotrāṇi sarvā giro
yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam || 4||
yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam || 4 ||


Ты — мое Я, Гириджа — мой разум, мои пять пран — Твои спутники, мое тело — Твой дом,
You are my me, Girija - my mind, my five prana are your companions, my body is your house,
Все мои чувства и удовольствия — пуджа Тебе, мой сон — состояние самадхи,
All my feelings and pleasures - Puja to you, my dream is the state of Samadhi,
Куда бы я ни пошел, каждый шаг — прадакшина Тебе, все мои слова — воспевание Тебя,
Wherever I go, every step is Pradakshin to you, all my words are a chanting you,
Все, что бы я ни делал, делается, чтобы доставить Тебе удовольствие, о Шамбхо!
Everything that I do is done to give you pleasure, about Shambho!


karacaraṇa kṛtaṁ vākkāyajaṁ karmajaṁ vā |
karacaraṇa kṛtaṁ vākkāyajaṁ karmajaṁ vā |
śravaṇanayanajaṁ vā mānasaṁ vāparādham |
śRavaṇanayanajaṁ vā mānasaṁ vāparādham |
vihitamavihitaṁ vā sarvametatkśamasva |
vihitamavihitaṁ vā sarvametkámasva |
jaya jaya karuṇābdhe śrīmahādevaśambho || 5||
jaya jaya karuṇābdhe śrīmahādevaśambho || 5 ||


Какие бы грехи ни были порождены моими руками, стопами, речью, действиями,
No matter what sins are generated by my hands, feet, speech, actions,
Слухом, зрением и умом,
Hearing, vision and mind,
Описаны они или нет, прости меня за все из них!
They are described or not, forgive me for all of them!
Слава, слава Тебе, о Всеблагой, Всемилостивый Бог богов!
Glory, glory to you, about all -bearing, the all -mall God of the gods!