Bhagavati Prajnaparamita Hridaya Sutram - Сутра Сердца - текст песни, слова, перевод, видео

Исполнитель: Bhagavati Prajnaparamita Hridaya Sutram

Название песни: Сутра Сердца

Дата добавления: 28.10.2024 | 09:22:04

Просмотров: 1

0 - текст верный

0 - текст неверный

Ознакомьтесь с текстом песни Bhagavati Prajnaparamita Hridaya Sutram - Сутра Сердца

Pajñāpāramita-hṛdayam sūtra
Выдающаяся сумка
oṃ namo bhagavatyai ārya prajñāpāramitāyai!
oṃ namo bhagatyai irñas prajātaya!


ārya-avalokiteśvaro bodhisattvo gambhīrāṃ prajñāpāramitā cayrāṃ caramāno vyavalokayati sma: panca-skandhās tāṃś ca svābhava śūnyān paśyati sma. iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ, rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā ya śūnyatā tad rūpaṃ; evam eva vedanā saṃjñā saṃskāra vijñānaṃ. iha śāriputra sarva-dharmāḥ śūnyatā-lakṣanā, anutpannā aniruddhā, amalā aviamalā, anūnā aparipūrṇāḥ. tasmāc chāriputra śūnyatayāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam. na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi. na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh. Na cakṣūr-dhātur yāvan na manovijñāna-dhātuḥ. na-avidyā na-avidyā-kṣayo yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo. na duhkha-samudaya-nirodha-margā. Na jñānam, na prāptir na-aprāptiḥ. tasmāc chāriputra aprāptitvād bodhisattvasya prajñāparamitām āśritya viharatyacittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ. tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ. tasmāj jñātavyam: prajñāpāramitā mahā-mantro mahā-vidyā mantro "nuttara-mantro" samasama-mantraḥ, sarva duḥkha prasamanaḥ, satyam amithyatāt. prajñāpāramitāyām ukto mantraḥ. tadyathā: gate gate pāragate pārasaṃgate bodhi svāhā iti prajñāpāramitā-hṛdayam samāptam.
снаружи внешнего бодхисаттво гаммбхайрхамета Tallṃs hopeno vyvalyatiati sm: panca-scedhas soṃ ca ca candle û Iha sāriputra rūpaṃ śnyatā śnyataiva rūpaṃ, rūpān na pṛthak śnyatā śunyatāyā na pṛhag rūpaṃ, yad rūpaṃ sā sūnyatā ya śnyatā tad rūpaṃ; Ева в Евах Ведан Сахджня сашкарс Виджнянс. Хиджан Сарва-Дхарм Шуньята-лакшана, Анутанна в Анирдддхе, амальна-авиамаль, анализа анализа. Tysmuoc chāripra śunyatatyaṃ не в Ведане, не в Saṃjñā na Saṃjñā na Saḹskāḥ, а не Vitñāns. Накшау-Шротра-Гран-Кая-Мэнсиси. Не рупи-śbda-gandha-raṣysa-spraṭavaya-dharmh. Не чакнур-дхас не манувиджняна-дат. в не-авиде не авидий-кшайо Явван не в Яра-Маранаме, не в Джар-Марана-Кшайо. Не духха-самудья-ниходха-марг. Не Jñāns, не Prptir na-adaptiḥ. tysmāc chāripra aprāptādās bodhistvasya prājñasata viharatiacytūtārḥ. QUOTENA-Установленный в Viparo Viparoase-Atatiary of Niṣhha-Nirvna-Prespectingḥ. в Tryadhva-revashitythytḥ sarva-buddha в prajytariata-anttarāttarṃṃ samaxambodhiim abhisambuddha. TASMUJ Jñatais: в Prajñamitami Mah-Mantro Maha-Environment Mah-environment of "Nuttara-Mantro" Сарва Саравх, Сарава Духрс Совомамамушамушманамсамушм Сатиам Аамитит. Prajñasatused Ukto Mantraḥ. В Tadyata: Gate Gate Puta Puoragate удивительно, что в «Пот в потах в самапе практикующего-бортового-дайдам».