Gaiea Sanskrit - SANSKRIT LOVE SONG TO INDIA - текст песни, слова, перевод, видео

Исполнитель: Gaiea Sanskrit

Название песни: SANSKRIT LOVE SONG TO INDIA

Дата добавления: 24.04.2024 | 19:20:19

Просмотров: 1

0 - текст верный

0 - текст неверный

Ознакомьтесь с текстом песни Gaiea Sanskrit - SANSKRIT LOVE SONG TO INDIA

प्रकृत्या सुरम्यं विशालं प्रकामम्
В природе, ароматный, обширный, похотливый.
सरित्तारहारैः ललालं निकामम्
Лалалам Никамам
हिमाद्रिः ललाटे पदे चैव सिन्धुः
Гималаи и синдху на лбу
प्रियं भारतं सर्वथा दर्शनीयम्
Дорогая Индия, должна быть видна абсолютно
prakṛtyā suramyaṃ viśālaṃ prakāmam
Prakṛtyā suramyaṃ viśālaṃ prakāmam
sarittārahāraiḥ lalālaṃ nikāmam
Sarittārahāraiḥ lalālaṃ nikāmam
himādriḥ lalāṭe pade caiva sindhuḥ
Himādriḥ lalāṭe pade Caiva Sindhuḥ
priyaṃ bhārataṃ sarvathā darśanīyam
Priyaṃ bhārataṃ sarvathā darśanīyamam


धनानां निधानं धरायां प्रधानम्
Сокровище богатства является вождем на земле
इदं भारतं देवलोकेन तुल्यम्
Эта Индия эквивалентна небесам
यशो यस्य शुभ्रं विदेशेषु गीतम्
чья слава белая за рубежом
प्रियं भारतं तत् सदा पूजनीयम्
Дорогая Индия, ее всегда поклоняются
dhanānāṃ nidhānaṃ dharāyāṃ pradhānam
дханана -нидхана дхарайя -прадханам
idaṃ bhārataṃ devalokena tulyam
Idaṃ bhārataṃ devalokena tulyam
yaśo yasya śubhraṃ videśeṣu gītam
Yaśo yasya śubhraṃ wideṣu gītam
priyaṃ bhārataṃ tat sadā pūjanīyam
Priyaṃ bhārataṃ tat Sadā pūujanīyam


अनेके प्रदेशा अनेके च वेषाः
Много регионов и много маскировки
अनेकानि रूपाणि भाषा अनेकाः
Многие формы - много языков
परं यत्र सर्वे वयं भारतीयाः
Но где все мы, индейцы
प्रियं भारतं तत् सदा रक्षणीयम्
Дорогая Индия, это всегда должно быть защищено
aneke pradeśā aneke ca veṣāḥ
Aneke Pradeśā aneke Ca Veṣāḥ
anekāni rūpāṇi bhāṣā anekāḥ
anekāni rūpāṇi bhāṣā anekāḥ
paraṃ yatra sarve vayaṃ bhāratīyāḥ
Paraṃ yatra sarve vayaṃ bhāratīyāḥ
priyaṃ bhārataṃ tat sadā rakṣaṇīyam
Priyaṃ bhārataṃ tat Sadā rakshahyyamam


सुधीरा जना यत्र युद्धेषु वीराः
Судхира Яна, где герои в битвах
शरीरार्पणेनापि रक्षन्ति देशम्
Они защищают страну, даже предлагая тело
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः
Они посвящены своей религии и женщинам
प्रियं भारतं तत् सदा श्लाघनीयम्
Дорогая Индия, которая всегда восхитительна
sudhīrā janā yatra yuddheṣu vīrāḥ
Sudhīrā Janā Yatra Yuddheṣu Vīrāḥ
śarīrārpaṇenāpi rakṣanti deśam
Шарирапаненапи Ракшанти Дешам
svadharmānuraktāḥ suśīlāśca nāryaḥ
Svadharmānuraktāḥ suślāśca nāryaḥ
priyaṃ bhārataṃ tat sadā ślāghanīyam
Priyaṃ bhārataṃ tat sadā ślāghanīyamam


वयं भारतीयाः स्वभूमिं नमामः
Мы, индейцы, кланяются в нашу землю
परं धर्ममेकं सदा मानयामः
Давайте всегда чтим одну религию
यदर्थं धनं जीवनं चार्पयामः
Ради богатства мы также предлагаем жизнь и жизнь
प्रियं भारतं तत् सदा वन्दनीयम्
Дорогая Индия, ее всегда поклоняются
vayaṃ bhāratīyāḥ svabhūmiṃ namāmaḥ
Вая -бхаратийях Свабхуми намамах
paraṃ dharmamekaṃ sadā mānayāmaḥ
PARAṃ DHARMAMEKAṃ SADā Mānayāmaḥ
yadarthaṃ dhanaṃ jīvanaṃ cārpayāmaḥ
Ядартха дхана -дживана -карпаймама
priyaṃ bhārataṃ tat sadā vandanīyam
Priyaṃ bhārataṃ tat Sadā vandanīyam